A 980-62(7) Tripurasundarīstava

Template:NR

Manuscript culture infobox

Filmed in: A 980/62
Title: Tripurasundarīstava
Dimensions: 21 x 7.7 cm x 45 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/2295
Remarks:

Reel No. A 980/62

Title Tripurasundarīstava

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper, Thyasaphu

State complete

Size 21.0 x 7.7 cm

Folios 45

Lines per Folio 6

Place of Deposit NAK

Accession No. 1/1696, 2295

Manuscript Features

  1. Pañcamīstavarāja (exps. 3b–29b)
  2. Makarandasārastava (exps. 29b–35b)
  3. Tripurasundarīstotra (exps. 36t–38t)
  4. Mahātripurasundarībhaṭṭārakakalyāṇavṛttistotra (exps. 38t–42t)
  5. Tripurabhairavīstotra (exps. 42t–46t)
  6. Nityāstavarāja (exps. 46t–49b)
  7. Tripurasundarīstava (exps. 49b–51t)

Excerpts

Beginning

❖ oṃ namaḥ śrīparadevatāyaiḥ ||

mātaḥ śrītripure devī tvattaḥ sarvvaprakāśite ||
kālānte adhunā mātas tvamekaiva bhavaty api || 1 ||
pūrvve ca unmanī devī dakṣiṇe ca niśeśvarī ||
paścime kubjikā devī uttare guhyakālikā || 2 ||
vajravairocanī devī adhāmnāyaḥ dhareśvarī |
ūrddhaṃ śrībrahmarūpā ca parā śrītrirāṃbikāṃ || 3 || (exp. 46b2–6)

End

sarvvatra sarvvadā mātas tvadbhaktiṃ yācadahaṃ (!) || 13 ||
tvatpādacaśāmbhoje jivendriyanimajjatu |
gurau bhaktiḥ parā śaktiḥ parā śaktiḥ kṛpādṛṣṭiḥ sadā mayi |
kūlāgame sadā śaktau janmāntare śive || 14 || (exp. 51t1–4)

Colophon

iti śrījagadānandaviracitaṃ śrītripurasundaryyāstavaḥ samāpta || ||

māyākuṇḍālinīkriyāmadhūmatī kalī kalāmālinī
māta gī (!) vijayā jayā bhagavavi (!) devī śivā sāmbhavī |
śaktiḥ śaṅkaravallabhā triṇayanī vāgvādinī bhairavī
hrīṃkārī tripurā parā parakalī mātā kumārīty asiḥ || ||

śrī 3 paradevatāpritiprabhu || śubha || (exp. 51t4–51b2)

Microfilm Details

Reel No. A 980/62g

Date of Filming 10-02-1985

Exposures 53

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 49b–51t.

Catalogued by RT

Date 21-09-2007

Bibliography