A 980-62(7) Tripurasundarīstava
Manuscript culture infobox
Filmed in: A 980/62
Title: Tripurasundarīstava
Dimensions: 21 x 7.7 cm x 45 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/2295
Remarks:
Reel No. A 980/62
Title Tripurasundarīstava
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper, Thyasaphu
State complete
Size 21.0 x 7.7 cm
Folios 45
Lines per Folio 6
Place of Deposit NAK
Accession No. 1/1696, 2295
Manuscript Features
- Pañcamīstavarāja (exps. 3b–29b)
- Makarandasārastava (exps. 29b–35b)
- Tripurasundarīstotra (exps. 36t–38t)
- Mahātripurasundarībhaṭṭārakakalyāṇavṛttistotra (exps. 38t–42t)
- Tripurabhairavīstotra (exps. 42t–46t)
- Nityāstavarāja (exps. 46t–49b)
- Tripurasundarīstava (exps. 49b–51t)
Excerpts
Beginning
❖ oṃ namaḥ śrīparadevatāyaiḥ ||
mātaḥ śrītripure devī tvattaḥ sarvvaprakāśite ||
kālānte adhunā mātas tvamekaiva bhavaty api || 1 ||
pūrvve ca unmanī devī dakṣiṇe ca niśeśvarī ||
paścime kubjikā devī uttare guhyakālikā || 2 ||
vajravairocanī devī adhāmnāyaḥ dhareśvarī |
ūrddhaṃ śrībrahmarūpā ca parā śrītrirāṃbikāṃ || 3 || (exp. 46b2–6)
End
sarvvatra sarvvadā mātas tvadbhaktiṃ yācadahaṃ (!) || 13 ||
tvatpādacaśāmbhoje jivendriyanimajjatu |
gurau bhaktiḥ parā śaktiḥ parā śaktiḥ kṛpādṛṣṭiḥ sadā mayi |
kūlāgame sadā śaktau janmāntare śive || 14 || (exp. 51t1–4)
Colophon
iti śrījagadānandaviracitaṃ śrītripurasundaryyāstavaḥ samāpta || ||
māyākuṇḍālinīkriyāmadhūmatī kalī kalāmālinī
māta gī (!) vijayā jayā bhagavavi (!) devī śivā sāmbhavī |
śaktiḥ śaṅkaravallabhā triṇayanī vāgvādinī bhairavī
hrīṃkārī tripurā parā parakalī mātā kumārīty asiḥ || ||
śrī 3 paradevatāpritiprabhu || śubha || (exp. 51t4–51b2)
Microfilm Details
Reel No. A 980/62g
Date of Filming 10-02-1985
Exposures 53
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 49b–51t.
Catalogued by RT
Date 21-09-2007
Bibliography